A 978-18 Varadagaṇeśasahasranāmāmṛta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/18
Title: Varadagaṇeśasahasranāmāmṛta
Dimensions: 14.5 x 7.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2426
Remarks:
Reel No. A 978-18 Inventory No. 85218
Title Varadagaṇeśasahasranāmāmṛta
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian loose paper
State complete
Size 14.5 x 7.9 cm
Binding Hole none
Folios 18
Lines per Folio 7
Foliation numerals in the upper left-hand margin of the verso under the abbreviation ga. sa. and in the lower right-hand margin of the verso under the word gaṇeśa
Scribe Śrīkṛṣṇa Jośī
Place of Copying Rāmanagara
Place of Deposit NAK
Accession No. 5/2426
Manuscript Features
In fol. 1r is written || atha gaṇapatisahasranāma likhyate || patre 19 pustakam idaṃ śrīkṛṣṇa jośī rāmanagara.
Excerpts
Beginning
śrībhairava uvāca
śrīgaṇeśāya namaḥ ||
śiva uvāca ||
śṛṇu devi rahasyaṃ me yat purā kīrtitaṃ mayā ||
tava bhaktyā gaṇeśasya vakṣye nāmasahasrakaṃ ||
devy uvāca ||
bhagavanāṇanāthasya varadasya mahātmanaḥ ||
śrītuṃ nāmasahasraṃ me hṛdayaṃ cotsukāyate || 2 || (fol. 1v1–4)
End
sarvatra jayam āpnoti gaṇeśasya prasārataḥ
itīdaṃ puṇyasarvasvaṃ mantranāmasahasdrakaṃ ||
mahāgaṇapate gopyaṃ gopanīyaṃ svayatnavat || 35 || (fol. 18v1–3)
Colophon
iti śrīrudrayāmale mahārahasye śrīvaradagaṇeśasahasranāmāmṛta saṃpūrṇaṃ || ||❖ |||| || ❖ || || ❖ ||
vārāṇasyāṃ gaṇeśena likhitaṃ puṣpasaṃnidhau ||
sahasranāmam idaṃ stotraṃ pāvanaṃ paramaṃ śubhaṃ || 16 || (fol. 18v3–7)
Microfilm Details
Reel No. A 978/18
Date of Filming 23-01-1985
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 14-02-2005
Bibliography